|注册/登录|.

返回首页
·

 

Pañcimāni, bhikkhave, dhanāni. Katamāni pañca?
Saddhādhanaṃ, sīladhanaṃ, sutadhanaṃ, cāgadhanaṃ, paññādhanaṃ.

诸比库!此等乃五财。何等为五?
即:信财、戒财、闻财、舍财、慧财是。

——《增支部·五集》(Dhanasuttaṃ)(A.5.47)

Evamevaṃ kho, bhikkhave, saddhaṃ kulaputtaṃ nissāya antojano pañcahi vaḍḍhīhi vaḍḍhati. Katamāhi pañcahi?
Saddhāya vaḍḍhati; sīlena vaḍḍhati; sutena vaḍḍhati; cāgena vaḍḍhati; paññāya vaḍḍhati. Saddhaṃ, bhikkhave, kulaputtaṃ nissāya antojano imāhi pañcahi vaḍḍhīhi vaḍḍhatī

诸比库!家属依止于有信心之家主,依五种增长而增长。何等为五?
依信而增长,依戒而增长,依闻而增长,依舍而增长,依慧而增长。诸比库!家属依止于有信心之家主,依是等五种增长而增长。

——《增支部·五集》(Mahāsālaputtasuttaṃ)(A.5.40)


Saddhīdha vittaṃ purisassa seṭṭhaṃ, dhammo suciṇṇo sukhamāvahāti;
Saccaṃ have sādutaraṃ rasānaṃ, paññājīviṃ jīvitamāhu seṭṭhaṃ.

信仰是人们最好的财富,善行正法者能导向快乐,
诸味中更甜蜜的是真理,智慧生活堪称最上生活。

——《经集》(Āḷavakasuttaṃ)(SN.184)

Anavaṭṭhitacittassa, saddhammaṃ avijānato;
Pariplavapasādassa, paññā na paripūrati.

对于心不安定,又不了知正法,
信心动摇之人,其慧不会圆满。

——《小部·法句》(Dhp.38)

Bhikkhave, appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā sampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavana
比库们!莫放逸,精勤奋斗直至成就吧!佛陀出世是稀有的!投生为人是稀有的!成就净信是稀有的!出家生活是稀有的!得闻正法是稀有的!

——《长部义注》

1《上座部佛教与止观》

1《生命的意义》

1《您认识佛教吗?》

1《南传菩萨道》

1 帕奥禅师与止观禅修

1 佛陀的一生


1《上座部佛教修学入门》

1《沙马内勒学处》

1《教海觉舟》

1《比库巴蒂摩卡》

1 自受三皈五戒八戒示范念诵

1 三皈五戒示范念诵

1 早课念诵晚课念诵

Saddho sīlena sampanno, yasobhogasamappito;
Yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

他信戒具足,有声誉财富,
无论去何处,皆备受尊敬。

——《小部·法句》(Dhp.303)

Yā manussesu sampatti, yā ca devesu sampadā;
Na sā sampannasīlassa, icchato hoti dullabhā.

不论人间福,以及诸天福,
具戒者有愿,实非难得事。

——《清净之道》(Visuddhimagga-1.21)

Accantasantā pana yā, ayaṃ nibbānasampadā;
Mano sampannasīlassa, tameva anudhāvati.

诸戒成就者,彼心常追逐:
无上涅槃德,究竟寂静乐。

——《清净之道》(Visuddhimagga-1.21)

1

Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ, etaṃ maṅgalamuttamaṃ.

恭敬与谦虚,知足与感恩,
适时听闻法,此为最吉祥。

——《小部·小诵·大吉祥经》(Maṅgalasuttaṃ)(Khp.5)

Appassutāyaṃ puriso, balibaddhova jīrati;
Maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

这个少闻之人,如公牛般长大,
他的肌肉增长,其智慧不增长。

——《小部·法句》(Dhp.152)

 

Evamevaṃ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya; atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya.

诸比库,那些得以听闻如来所教导之法、律的有情很少,
而比这更多的是无法听闻如来所教导之法、律的有情。

——《增支部·一集》(A.1.327)

Evamevaṃ kho, bhikkhave, appakā te sattā ye sutvā dhammaṃ dhārenti; atha kho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti.
诸比库,那些闻法后能忆持的有情很少,
而比这更多的是闻法后不能忆持的有情。

——《增支部·一集》(A.1.328)

Svākkhāte, bhikkhave, dhammavinaye yo āraddhavīriyo so sukhaṃ viharati. Taṃ kissa hetu? Svākkhātattā, bhikkhave, dhammassā.
比库们!当法与律被善说时,凡精进力已被发动者住于乐,那是什么原因呢?比库们!因为法已被善说。

——《增支部·一集》(A.1.319)

 

1《佛教徒的生活态度》

1《亲近释迦牟尼佛》

1《沙门果经讲义》

1《佛陀的圣弟子传》


1《觉醒吧,世界》

1《无上的布施》

1《上座部佛教在家居士须知》

舍,这里是指布施、施舍。根据业果法则,布施、持戒和禅修等善行是投生人间与天界的因。相反,不善行则是恶趣众生,如地狱有情、畜生或饿鬼的生命之因。

Tiṇadosāni khettāni, rāgadosā ayaṃ pajā;
Tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.
杂草损坏了田地,贪欲害惨了众生。
因此施与离贪者,必将获得大果报。

——《小部·法句》(Dhp.356)

 

Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ;
Dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī parattha.
诚然,吝啬的人不会上生天界,
愚人不会赞叹布施,
然而智者随喜布施,
因此来世获得安乐。

——《小部·法句》(Dhp.177)

Tasmā vineyya maccheraṃ, dajjā dānaṃ malābhibhū;
Puññāni paralokasmiṃ, patiṭṭhā honti pāṇina.

是故引离悭,布施胜垢秽;
诸功德在后世,有息者立足处。

——《相应部·有偈品》(Maccharisuttaṃ)(S.1.32)

Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ puññakiriyavatthu, sīlamayaṃ puññakiriyavatthu, bhāvanāmayaṃ puññakiriyavatthu – imāni kho, bhikkhave, tīṇi puññakiriyavatthūnī.
诸比库,有三种福德事。哪三种?布施所成福德事,戒所成福德事,修习所成福德事。诸比库,这是三种福德事。

——《小部·如是语·福德事经》(Puññakiriyavatthusuttaṃ)(Itv.60)


1

Yo ca vassasataṃ jīve, duppañño asamāhito;
Ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.

若人活百岁,无慧无定力,
不如活一日,具慧修禅定。

——《小部·法句》(Dhp.111)

Pathabyā ekarajjena, saggassa gamanena vā;
Sabbalokādhipaccena, sotāpattiphalaṃ varaṃ.

比起成为大地唯一统治者,或去天界,
或统治整个世界,须陀洹果则是最胜。

——《小部·法句》(Dhp.178)

当一个人成为“入流者”,也即是“初果圣者”(旧译“须陀洹”),他将不会再堕入四恶道(地狱、畜牲、饿鬼、阿苏罗)。 如何才能进入圣流成为圣者呢?需要具备四个要素,即【四入流支】,分别是:亲近善士 听闻正法 如理作意 法随法行

1 《阿毗达摩讲要》
(上部) (中部) (下部)

1《清净道论》

1《证悟涅槃的唯一之道》

1《新加坡开示合集》

 

友情链接
·
本站声明
·
联系我们